आरती संग्रह

Friday, April 23, 2010

गणपतिस्तोत्रम्

›
सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम्। चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुरा...
5 comments:

मयूरेशस्तोत्रम्

›
ब्रह्मोवाच पुराणपुरुषं देवं नानाक्रीडाकरं मुदा। मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम्॥ परात्परं चिदानन्दं निर्विकारं हृदि स्थितम्। गुणा...

अथ मूर्तिरहस्यम्

›
ऋषिरुवाच नन्दा भगवती नाम या भविष्यति नन्दजा। स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥1॥ कनकोत्तमकान्ति: सा सुकान्तिकनकाम्बरा। देव...

अथ प्रधानिकं रहस्यम्

›
अस्य श्रीसप्तशतीरहस्यत्रयस्य नारायण ऋषिरनुष्टुप्छन्द:, महाकालीमहालक्ष्मीमहासरस्वत्यो देवता यथोक्तफलावाप्त्यर्थ जपे विनियोग:। राजोवाच भगवन्...

अथ देव्या: कवचम्

›
अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषि:, अनुष्टुप् छन्द:, चामुण्डा देवता, अङ्गन्यासोक्त मातरो बीजम्, दिग्बन्धदेवतास्तत्त्‍‌वम्, श्रीजगदम्बाप्रीत...
›
Home
View web version
Powered by Blogger.